Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং গীতৈ ৰ্গানৈঃ পাৰমাৰ্থিককীৰ্ত্তনৈশ্চ পৰস্পৰম্ আলপন্তো মনসা সাৰ্দ্ধং প্ৰভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং গীতৈ র্গানৈঃ পারমার্থিককীর্ত্তনৈশ্চ পরস্পরম্ আলপন্তো মনসা সার্দ্ধং প্রভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာလပန္တော မနသာ သာရ္ဒ္ဓံ ပြဘုမ် ဥဒ္ဒိၑျ ဂါယတ ဝါဒယတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:19
16 अन्तरसन्दर्भाः  

vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|


paścāt tē gītamēkaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|


atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan


ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्