Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতস্তে স্ৱমনোমাযাম্ আচৰন্ত্যান্তৰিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিৰাৱৃতবুদ্ধয ঈশ্ৱৰীযজীৱনস্য বগীৰ্ভূতাশ্চ ভৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতস্তে স্ৱমনোমাযাম্ আচরন্ত্যান্তরিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিরাৱৃতবুদ্ধয ঈশ্ৱরীযজীৱনস্য বগীর্ভূতাশ্চ ভৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတသ္တေ သွမနောမာယာမ် အာစရန္တျာန္တရိကာဇ္ဉာနာတ် မာနသိကကာဌိနျာစ္စ တိမိရာဝၖတဗုဒ္ဓယ ဤၑွရီယဇီဝနသျ ဗဂီရ္ဘူတာၑ္စ ဘဝန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:18
34 अन्तरसन्दर्भाः  

yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|


tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|


yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"


tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|


tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;


tarhi kiṁ? isrāyēlīyalōkā yad amr̥gayanta tanna prāpuḥ| kintvabhirucitalōkāstat prāpustadanyē sarvva andhībhūtāḥ|


aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpē vidyata atō 'ndhalōkānāṁ mārgadarśayitā


īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|


ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan|


tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|


purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|


yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|


sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati|


kintu dvitīyaṁ kōṣṭhaṁ prativarṣam ēkakr̥tva ēkākinā mahāyājakēna praviśyatē kintvātmanimittaṁ lōkānām ajñānakr̥tapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tēna na praviśyatē|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti


kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्