Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্যাত্মনা যুষ্মাকম্ আন্তৰিকপুৰুষস্য শক্তে ৰ্ৱৃদ্ধিঃ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্যাত্মনা যুষ্মাকম্ আন্তরিকপুরুষস্য শক্তে র্ৱৃদ্ধিঃ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသျာတ္မနာ ယုၐ္မာကမ် အာန္တရိကပုရုၐသျ ၑက္တေ ရွၖဒ္ဓိး ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:16
28 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|


aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;


aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kēvalayihūdināṁ nahi bhinnadēśināmapi madhyād


yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|


tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yatō daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyēna mama ślāghanaṁ sukhadaṁ|


tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē|


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|


mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|


mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|


yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


phalataḥ pūrṇabuddhirūpadhanabhōgāya prēmnā saṁyuktānāṁ tēṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yatē|


kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|


vahnērdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavantō daurbbalyē sabalīkr̥tā yuddhē parākramiṇō jātāḥ parēṣāṁ sainyāni davayitavantaśca|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्