Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স চাগত্য দূৰৱৰ্ত্তিনো যুষ্মান্ নিকটৱৰ্ত্তিনো ঽস্মাংশ্চ সন্ধে ৰ্মঙ্গলৱাৰ্ত্তাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স চাগত্য দূরৱর্ত্তিনো যুষ্মান্ নিকটৱর্ত্তিনো ঽস্মাংশ্চ সন্ধে র্মঙ্গলৱার্ত্তাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ စာဂတျ ဒူရဝရ္တ္တိနော ယုၐ္မာန် နိကဋဝရ္တ္တိနော 'သ္မာံၑ္စ သန္ဓေ ရ္မင်္ဂလဝါရ္တ္တာံ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:17
22 अन्तरसन्दर्भाः  

yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati|


aparañca daśānāṁ rūpyakhaṇḍānām ēkakhaṇḍē hāritē pradīpaṁ prajvālya gr̥haṁ sammārjya tasya prāptiṁ yāvad yatnēna na gavēṣayati, ētādr̥śī yōṣit kāstē?


sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||


sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|


yaṁ yē janā na pratyāyan tē tamuddiśya kathaṁ prārthayiṣyantē? yē vā yasyākhyānaṁ kadāpi na śrutavantastē taṁ kathaṁ pratyēṣyanti? aparaṁ yadi pracārayitārō na tiṣṭhanti tadā kathaṁ tē śrōṣyanti?


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|


yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्