Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 svakīyakruśē śatrutāṁ nihatya tēnaivaikasmin śarīrē tayō rdvayōrīśvarēṇa sandhiṁ kārayituṁ niścatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱকীযক্ৰুশে শত্ৰুতাং নিহত্য তেনৈৱৈকস্মিন্ শৰীৰে তযো ৰ্দ্ৱযোৰীশ্ৱৰেণ সন্ধিং কাৰযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱকীযক্রুশে শত্রুতাং নিহত্য তেনৈৱৈকস্মিন্ শরীরে তযো র্দ্ৱযোরীশ্ৱরেণ সন্ধিং কারযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွကီယကြုၑေ ၑတြုတာံ နိဟတျ တေနဲဝဲကသ္မိန် ၑရီရေ တယော ရ္ဒွယောရီၑွရေဏ သန္ဓိံ ကာရယိတုံ နိၑ္စတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:16
14 अन्तरसन्दर्भाः  

phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|


vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|


vayaṁ bahavaḥ santō'pyēkapūpasvarūpā ēkavapuḥsvarūpāśca bhavāmaḥ, yatō vayaṁ sarvva ēkapūpasya sahabhāginaḥ|


khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ēkaṁ nutanaṁ mānavaṁ karttuṁ


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|


yacca daṇḍājñārūpaṁ r̥ṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśē baddhvā dūrīkr̥tavāṁśca|


yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्