Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যৎ তস্মিন্ সমযে যূযং খ্ৰীষ্টাদ্ ভিন্না ইস্ৰাযেললোকানাং সহৱাসাদ্ দূৰস্থাঃ প্ৰতিজ্ঞাসম্বলিতনিযমানাং বহিঃ স্থিতাঃ সন্তো নিৰাশা নিৰীশ্ৱৰাশ্চ জগত্যাধ্ৱম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যৎ তস্মিন্ সমযে যূযং খ্রীষ্টাদ্ ভিন্না ইস্রাযেললোকানাং সহৱাসাদ্ দূরস্থাঃ প্রতিজ্ঞাসম্বলিতনিযমানাং বহিঃ স্থিতাঃ সন্তো নিরাশা নিরীশ্ৱরাশ্চ জগত্যাধ্ৱম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတ် တသ္မိန် သမယေ ယူယံ ခြီၐ္ဋာဒ် ဘိန္နာ ဣသြာယေလလောကာနာံ သဟဝါသာဒ် ဒူရသ္ထား ပြတိဇ္ဉာသမ္ဗလိတနိယမာနာံ ဗဟိး သ္ထိတား သန္တော နိရာၑာ နိရီၑွရာၑ္စ ဇဂတျာဓွမ် ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:12
51 अन्तरसन्दर्भाः  

tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥ृtīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|


aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|


ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


yūyaṁ yaṁ bhajadhvē taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahē taṁ jānīmahē, yatō yihūdīyalōkānāṁ madhyāt paritrāṇaṁ jāyatē|


yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|


ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|


yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|


arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta ēvēśvarasya santānā na bhavanti kintu pratiśravaṇād yē jāyantē taēvēśvaravaṁśō gaṇyatē|


aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|


ata idānīṁ yūyam asamparkīyā vidēśinaśca na tiṣṭhanataḥ pavitralōkaiḥ sahavāsina īśvarasya vēśmavāsinaścādhvē|


yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,


pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|


yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


vahnērdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavantō daurbbalyē sabalīkr̥tā yuddhē parākramiṇō jātāḥ parēṣāṁ sainyāni davayitavantaśca|


ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|


kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


tasmin ēṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karōti yathā sa pavitrō 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्