Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্য য ঈদৃশোঽনুগ্ৰহনিধিস্তস্মাৎ সোঽস্মভ্যং সৰ্ৱ্ৱৱিধং জ্ঞানং বুদ্ধিঞ্চ বাহুল্যৰূপেণ ৱিতৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্য য ঈদৃশোঽনুগ্রহনিধিস্তস্মাৎ সোঽস্মভ্যং সর্ৱ্ৱৱিধং জ্ঞানং বুদ্ধিঞ্চ বাহুল্যরূপেণ ৱিতরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသျ ယ ဤဒၖၑော'နုဂြဟနိဓိသ္တသ္မာတ် သော'သ္မဘျံ သရွွဝိဓံ ဇ္ဉာနံ ဗုဒ္ဓိဉ္စ ဗာဟုလျရူပေဏ ဝိတရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasya ya IdRzO'nugrahanidhistasmAt sO'smabhyaM sarvvavidhaM jnjAnaM buddhinjca bAhulyarUpENa vitaritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:8
17 अन्तरसन्दर्भाः  

manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti|


ahō īśvarasya jñānabuddhirūpayō rdhanayōḥ kīdr̥k prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdr̥g aprāpyaṁ| tasya mārgāśca kīdr̥g anupalakṣyāḥ|


kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|


kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvarēṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahē|


pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā


yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|


yatō vidyājñānayōḥ sarvvē nidhayaḥ khrīṣṭē guptāḥ santi|


yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn|


tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्