Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 খ্ৰীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্ৰাঃ স যুষ্মান্ নমস্কাৰং জ্ঞাপযতি যূযঞ্চেশ্ৱৰস্য সৰ্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূৰ্ণাশ্চ ভৱেত তদৰ্থং স নিত্যং প্ৰাৰ্থনযা যুষ্মাকং কৃতে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 খ্রীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্রাঃ স যুষ্মান্ নমস্কারং জ্ঞাপযতি যূযঞ্চেশ্ৱরস্য সর্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূর্ণাশ্চ ভৱেত তদর্থং স নিত্যং প্রার্থনযা যুষ্মাকং কৃতে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ခြီၐ္ဋသျ ဒါသော ယော ယုၐ္မဒ္ဒေၑီယ ဣပဖြား သ ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယတိ ယူယဉ္စေၑွရသျ သရွွသ္မိန် မနော'ဘိလာၐေ ယတ် သိဒ္ဓါး ပူရ္ဏာၑ္စ ဘဝေတ တဒရ္ထံ သ နိတျံ ပြာရ္ထနယာ ယုၐ္မာကံ ကၖတေ ယတတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:12
30 अन्तरसन्दर्भाः  

tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma


paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,


hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ


hē bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|


hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|


asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ


vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,


tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|


śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|


khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā


kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|


sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca


īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|


tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्