Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 asmākaṁ jīvanasvarūpaḥ khrīṣṭō yadā prakāśiṣyatē tadā tēna sārddhaṁ yūyamapi vibhavēna prakāśiṣyadhvē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মাকং জীৱনস্ৱৰূপঃ খ্ৰীষ্টো যদা প্ৰকাশিষ্যতে তদা তেন সাৰ্দ্ধং যূযমপি ৱিভৱেন প্ৰকাশিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মাকং জীৱনস্ৱরূপঃ খ্রীষ্টো যদা প্রকাশিষ্যতে তদা তেন সার্দ্ধং যূযমপি ৱিভৱেন প্রকাশিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မာကံ ဇီဝနသွရူပး ခြီၐ္ဋော ယဒါ ပြကာၑိၐျတေ တဒါ တေန သာရ္ဒ္ဓံ ယူယမပိ ဝိဘဝေန ပြကာၑိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:4
36 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|


tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;


yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|


hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


kintvasmāsu yō bhāvīvibhavaḥ prakāśiṣyatē tasya samīpē varttamānakālīnaṁ duḥkhamahaṁ tr̥ṇāya manyē|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|


tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|


yad upyatē tat tucchaṁ yaccōtthāsyati tad gauravānvitaṁ; yad upyatē tannirbbalaṁ yaccōtthāsyati tat śaktiyuktaṁ|


kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|


sa ca yayā śaktyā sarvvāṇyēva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkr̥tya svakīyatējōmayaśarīrasya samākāraṁ kariṣyati|


aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


īśvarēṇa svasamayē prakāśitavyam asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ yāvat tvayā niṣkalaṅkatvēna nirddōṣatvēna ca vidhī rakṣyatāṁ|


khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|


śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्