Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yata īśvarasya kr̥tsnā pūrṇatā mūrttimatī khrīṣṭē vasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যত ঈশ্ৱৰস্য কৃৎস্না পূৰ্ণতা মূৰ্ত্তিমতী খ্ৰীষ্টে ৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যত ঈশ্ৱরস্য কৃৎস্না পূর্ণতা মূর্ত্তিমতী খ্রীষ্টে ৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတ ဤၑွရသျ ကၖတ္သ္နာ ပူရ္ဏတာ မူရ္တ္တိမတီ ခြီၐ္ဋေ ဝသတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:9
20 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|


tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|


sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|


kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|


pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|


hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|


kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān|


ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ|


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्