Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tēna ca yūyam ahastakr̥tatvakchēdēnārthatō yēna śārīrapāpānāṁ vigrasatyajyatē tēna khrīṣṭasya tvakchēdēna chinnatvacō jātā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेन च यूयम् अहस्तकृतत्वक्छेदेनार्थतो येन शारीरपापानां विग्रसत्यज्यते तेन ख्रीष्टस्य त्वक्छेदेन छिन्नत्वचो जाता

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেন চ যূযম্ অহস্তকৃতৎৱক্ছেদেনাৰ্থতো যেন শাৰীৰপাপানাং ৱিগ্ৰসত্যজ্যতে তেন খ্ৰীষ্টস্য ৎৱক্ছেদেন ছিন্নৎৱচো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেন চ যূযম্ অহস্তকৃতৎৱক্ছেদেনার্থতো যেন শারীরপাপানাং ৱিগ্রসত্যজ্যতে তেন খ্রীষ্টস্য ৎৱক্ছেদেন ছিন্নৎৱচো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေန စ ယူယမ် အဟသ္တကၖတတွက္ဆေဒေနာရ္ထတော ယေန ၑာရီရပါပါနာံ ဝိဂြသတျဇျတေ တေန ခြီၐ္ဋသျ တွက္ဆေဒေန ဆိန္နတွစော ဇာတာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:11
22 अन्तरसन्दर्भाः  

idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|


atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|


jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati;


tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,


kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|


vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|


hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati?


aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ|


kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|


khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|


yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|


tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitēnārthata ētatsr̥ṣṭē rbahirbhūtēna śrēṣṭhēna siddhēna ca dūṣyēṇa gatvā


yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्