Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 খ্ৰীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সৰ্ৱ্ৱান্ পৱিত্ৰলোকান্ প্ৰতি প্ৰেম্নশ্চ ৱাৰ্ত্তাং শ্ৰুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 খ্রীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সর্ৱ্ৱান্ পৱিত্রলোকান্ প্রতি প্রেম্নশ্চ ৱার্ত্তাং শ্রুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ခြီၐ္ဋေ ယီၑော် ယုၐ္မာကံ ဝိၑွာသသျ သရွွာန် ပဝိတြလောကာန် ပြတိ ပြေမ္နၑ္စ ဝါရ္တ္တာံ ၑြုတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:3
16 अन्तरसन्दर्भाः  

yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|


īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|


kr̥pāluḥ pitā sarvvasāntvanākārīśvaraśca yō'smatprabhōryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyō bhavatu|


prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi


sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|


yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|


vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,


vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्