Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:39 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

39 tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakōṣṭhaṁ samānītē ca vidhavāḥ svābhiḥ saha sthitikālē darkkayā kr̥tāni yānyuttarīyāṇi paridhēyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasr̥ṣu dikṣvatiṣṭhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তস্মাৎ পিতৰ উত্থায তাভ্যাং সাৰ্দ্ধম্ আগচ্ছৎ, তত্ৰ তস্মিন্ উপস্থিত উপৰিস্থপ্ৰকোষ্ঠং সমানীতে চ ৱিধৱাঃ স্ৱাভিঃ সহ স্থিতিকালে দৰ্ক্কযা কৃতানি যান্যুত্তৰীযাণি পৰিধেযানি চ তানি সৰ্ৱ্ৱাণি তং দৰ্শযিৎৱা ৰুদত্যশ্চতসৃষু দিক্ষ্ৱতিষ্ঠন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তস্মাৎ পিতর উত্থায তাভ্যাং সার্দ্ধম্ আগচ্ছৎ, তত্র তস্মিন্ উপস্থিত উপরিস্থপ্রকোষ্ঠং সমানীতে চ ৱিধৱাঃ স্ৱাভিঃ সহ স্থিতিকালে দর্ক্কযা কৃতানি যান্যুত্তরীযাণি পরিধেযানি চ তানি সর্ৱ্ৱাণি তং দর্শযিৎৱা রুদত্যশ্চতসৃষু দিক্ষ্ৱতিষ্ঠন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တသ္မာတ် ပိတရ ဥတ္ထာယ တာဘျာံ သာရ္ဒ္ဓမ် အာဂစ္ဆတ်, တတြ တသ္မိန် ဥပသ္ထိတ ဥပရိသ္ထပြကောၐ္ဌံ သမာနီတေ စ ဝိဓဝါး သွာဘိး သဟ သ္ထိတိကာလေ ဒရ္က္ကယာ ကၖတာနိ ယာနျုတ္တရီယာဏိ ပရိဓေယာနိ စ တာနိ သရွွာဏိ တံ ဒရ္ၑယိတွာ ရုဒတျၑ္စတသၖၐု ဒိက္ၐွတိၐ္ဌန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:39
26 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|


yuṣmākamaṁ samīpē daridrāḥ satatamēvāsatē, kintu yuṣmākamantikēhaṁ nāsē satataṁ|


asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgāी śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat|


anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|


tataḥ pitarastasyāḥ karau dhr̥tvā uttōlya pavitralōkān vidhavāścāhūya tēṣāṁ nikaṭē sajīvāṁ tāṁ samārpayat|


yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva|


cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|


aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśrayē tiṣṭhantī divāniśaṁ nivēdanaprārthanābhyāṁ kālaṁ yāpayati|


hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्