Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tasmāt sarvvē śrōtāraścamatkr̥tya kathitavantō yō yirūśālamnagara ētannāmnā prārthayitr̥lōkān vināśitavān ēvam ētādr̥śalōkān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā ētatsthānamapyāgacchat saēva kimayaṁ na bhavati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তস্মাৎ সৰ্ৱ্ৱে শ্ৰোতাৰশ্চমৎকৃত্য কথিতৱন্তো যো যিৰূশালম্নগৰ এতন্নাম্না প্ৰাৰ্থযিতৃলোকান্ ৱিনাশিতৱান্ এৱম্ এতাদৃশলোকান্ বদ্ধ্ৱা প্ৰধানযাজকনিকটং নযতীত্যাশযা এতৎস্থানমপ্যাগচ্ছৎ সএৱ কিমযং ন ভৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তস্মাৎ সর্ৱ্ৱে শ্রোতারশ্চমৎকৃত্য কথিতৱন্তো যো যিরূশালম্নগর এতন্নাম্না প্রার্থযিতৃলোকান্ ৱিনাশিতৱান্ এৱম্ এতাদৃশলোকান্ বদ্ধ্ৱা প্রধানযাজকনিকটং নযতীত্যাশযা এতৎস্থানমপ্যাগচ্ছৎ সএৱ কিমযং ন ভৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တသ္မာတ် သရွွေ ၑြောတာရၑ္စမတ္ကၖတျ ကထိတဝန္တော ယော ယိရူၑာလမ္နဂရ ဧတန္နာမ္နာ ပြာရ္ထယိတၖလောကာန် ဝိနာၑိတဝါန် ဧဝမ် ဧတာဒၖၑလောကာန် ဗဒ္ဓွာ ပြဓာနယာဇကနိကဋံ နယတီတျာၑယာ ဧတတ္သ္ထာနမပျာဂစ္ဆတ် သဧဝ ကိမယံ န ဘဝတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:21
20 अन्तरसन्दर्भाः  

itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ?


tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvvē lōkā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|


mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|


tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|


anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|


kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān|


kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvarēṇābhiṣiktō jana ētasmin pramāṇaṁ datvā dammēṣak-nivāsiyihūdīyalōkān niruttarān akarōt|


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्