Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhr̥tvā baddhvā yirūśālamam ānayatītyāśayēna dammēṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ত্ৰিযং পুৰুষঞ্চ তন্মতগ্ৰাহিণং যং কঞ্চিৎ পশ্যতি তান্ ধৃৎৱা বদ্ধ্ৱা যিৰূশালমম্ আনযতীত্যাশযেন দম্মেষক্নগৰীযং ধৰ্ম্মসমাজান্ প্ৰতি পত্ৰং যাচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ত্রিযং পুরুষঞ্চ তন্মতগ্রাহিণং যং কঞ্চিৎ পশ্যতি তান্ ধৃৎৱা বদ্ধ্ৱা যিরূশালমম্ আনযতীত্যাশযেন দম্মেষক্নগরীযং ধর্ম্মসমাজান্ প্রতি পত্রং যাচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ္တြိယံ ပုရုၐဉ္စ တန္မတဂြာဟိဏံ ယံ ကဉ္စိတ် ပၑျတိ တာန် ဓၖတွာ ဗဒ္ဓွာ ယိရူၑာလမမ် အာနယတီတျာၑယေန ဒမ္မေၐက္နဂရီယံ ဓရ္မ္မသမာဇာန် ပြတိ ပတြံ ယာစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:2
23 अन्तरसन्दर्भाः  

nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|


yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|


sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|


kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|


yirūśālamanagarē tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralōkān kārāyāṁ baddhavān viśēṣatastēṣāṁ hananasamayē tēṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|


itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammēṣaknagaraṁ gatavān|


tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta|


asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|


atra sthānē ca yē lōkāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakēbhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anēkēṣāṁ mukhēbhyaḥ śrutavān|


tasmāt sarvvē śrōtāraścamatkr̥tya kathitavantō yō yirūśālamnagara ētannāmnā prārthayitr̥lōkān vināśitavān ēvam ētādr̥śalōkān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā ētatsthānamapyāgacchat saēva kimayaṁ na bhavati?


dammēṣakanagarē'ritārājasya kāryyādhyakṣō māṁ dharttum icchan yadā sainyaistad dammēṣakanagaram arakṣayat


pūrvvaniyuktānāṁ prēritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadēśaṁ gatavān paścāt tatsthānād dammēṣakanagaraṁ parāvr̥tyāgatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्