Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পূৰ্ৱ্ৱং তস্মিন্নগৰে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী ৰ্মাযাক্ৰিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুৰুষং প্ৰোচ্য শোমিৰোণীযানাং মোহং জনযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পূর্ৱ্ৱং তস্মিন্নগরে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী র্মাযাক্রিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুরুষং প্রোচ্য শোমিরোণীযানাং মোহং জনযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပူရွွံ တသ္မိန္နဂရေ ၑိမောန္နာမာ ကၑ္စိဇ္ဇနော ဗဟွီ ရ္မာယာကြိယား ကၖတွာ သွံ ကဉ္စန မဟာပုရုၐံ ပြောစျ ၑောမိရောဏီယာနာံ မောဟံ ဇနယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:9
20 अन्तरसन्दर्भाः  

yō janaḥ svataḥ kathayati sa svīyaṁ gauravam īhatē kintu yaḥ prērayitu rgauravam īhatē sa satyavādī tasmin kōpyadharmmō nāsti|


itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|


kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|


itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan|


sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē|


yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|


yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ


bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja|


yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्