Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তস্মাৎ লাকা ঈদৃশং তস্যাশ্চৰ্য্যং কৰ্ম্ম ৱিলোক্য নিশম্য চ সৰ্ৱ্ৱ একচিত্তীভূয তেনোক্তাখ্যানে মনাংসি ন্যদধুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তস্মাৎ লাকা ঈদৃশং তস্যাশ্চর্য্যং কর্ম্ম ৱিলোক্য নিশম্য চ সর্ৱ্ৱ একচিত্তীভূয তেনোক্তাখ্যানে মনাংসি ন্যদধুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တသ္မာတ် လာကာ ဤဒၖၑံ တသျာၑ္စရျျံ ကရ္မ္မ ဝိလောကျ နိၑမျ စ သရွွ ဧကစိတ္တီဘူယ တေနောက္တာချာနေ မနာံသိ နျဒဓုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:7
16 अन्तरसन्दर्भाः  

anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmēdhyabhūtān tyājayituṁ sarvvaprakārarōgān pīḍāśca śamayituṁ tēbhyaḥ sāmarthyamadāt|


ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|


tadā sa bhūtaścītśabdaṁ kr̥tvā tamāpīḍya bahirjajāma, tatō bālakō mr̥takalpō babhūva tasmādayaṁ mr̥ta̮ityanēkē kathayāmāsuḥ|


atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|


caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|


tatō'śuci-bhr̥tagrastalōkēbhyō bhūtāścītkr̥tyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lōkāśca svasthā abhavan|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśēna nijēcchātaḥ pavitrasyātmanō vibhāgēna ca yad īśvarēṇa pramāṇīkr̥tam abhūt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्