Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:37 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

37 tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ ফিলিপ উত্তৰং ৱ্যাহৰৎ স্ৱান্তঃকৰণেন সাকং যদি প্ৰত্যেষি তৰ্হি বাধা নাস্তি| ততঃ স কথিতৱান্ যীশুখ্ৰীষ্ট ঈশ্ৱৰস্য পুত্ৰ ইত্যহং প্ৰত্যেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ ফিলিপ উত্তরং ৱ্যাহরৎ স্ৱান্তঃকরণেন সাকং যদি প্রত্যেষি তর্হি বাধা নাস্তি| ততঃ স কথিতৱান্ যীশুখ্রীষ্ট ঈশ্ৱরস্য পুত্র ইত্যহং প্রত্যেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး ဖိလိပ ဥတ္တရံ ဝျာဟရတ် သွာန္တးကရဏေန သာကံ ယဒိ ပြတျေၐိ တရှိ ဗာဓာ နာသ္တိ၊ တတး သ ကထိတဝါန် ယီၑုခြီၐ္ဋ ဤၑွရသျ ပုတြ ဣတျဟံ ပြတျေမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:37
20 अन्तरसन्दर्भाः  

atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|


sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|


kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pr̥ṣṭavān īśvarasya putrē tvaṁ viśvasiṣi?


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|


īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti|


itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā?


tadā rathaṁ sthagitaṁ karttum ādiṣṭē philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa|


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


yasmāt puṇyaprāptyartham antaḥkaraṇēna viśvasitavyaṁ paritrāṇārthañca vadanēna svīkarttavyaṁ|


iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati|


yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्