Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 sa śāstrasyētadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā mēṣaśāvakaḥ| lōmacchēdakasākṣācca mēṣaśca nīravō yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 স শাস্ত্ৰস্যেতদ্ৱাক্যং পঠিতৱান্ যথা, সমানীযত ঘাতায স যথা মেষশাৱকঃ| লোমচ্ছেদকসাক্ষাচ্চ মেষশ্চ নীৰৱো যথা| আবধ্য ৱদনং স্ৱীযং তথা স সমতিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 স শাস্ত্রস্যেতদ্ৱাক্যং পঠিতৱান্ যথা, সমানীযত ঘাতায স যথা মেষশাৱকঃ| লোমচ্ছেদকসাক্ষাচ্চ মেষশ্চ নীরৱো যথা| আবধ্য ৱদনং স্ৱীযং তথা স সমতিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 သ ၑာသ္တြသျေတဒွါကျံ ပဌိတဝါန် ယထာ, သမာနီယတ ဃာတာယ သ ယထာ မေၐၑာဝကး၊ လောမစ္ဆေဒကသာက္ၐာစ္စ မေၐၑ္စ နီရဝေါ ယထာ၊ အာဗဓျ ဝဒနံ သွီယံ တထာ သ သမတိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:32
18 अन्तरसन्दर्भाः  

tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


tataḥ sa kathitavān kēnacinna bōdhitōhaṁ kathaṁ budhyēya? tataḥ sa philipaṁ rathamārōḍhuṁ svēna sārddham upavēṣṭuñca nyavēdayat|


kintu likhitam āstē, yathā, vayaṁ tava nimittaṁ smō mr̥tyuvaktrē'khilaṁ dinaṁ| balirdēyō yathā mēṣō vayaṁ gaṇyāmahē tathā|


yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,


niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्