Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু পিতৰস্তং প্ৰত্যৱদৎ তৱ মুদ্ৰাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱৰস্য দানং মুদ্ৰাভিঃ ক্ৰীযতে ৎৱমিত্থং বুদ্ধৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু পিতরস্তং প্রত্যৱদৎ তৱ মুদ্রাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱরস্য দানং মুদ্রাভিঃ ক্রীযতে ৎৱমিত্থং বুদ্ধৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ပိတရသ္တံ ပြတျဝဒတ် တဝ မုဒြာသ္တွယာ ဝိနၑျန္တု ယတ ဤၑွရသျ ဒါနံ မုဒြာဘိး ကြီယတေ တွမိတ္ထံ ဗုဒ္ဓဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:20
23 अन्तरसन्दर्भाः  

āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|


yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|


tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|


tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati


ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ|


ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru;


yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|


kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|


tadvikrētārō yē vaṇijastayā dhaninō jātāstē tasyā yātanāyā bhayād dūrē tiṣṭhanatō rōdiṣyanti śōcantaścēdaṁ gadiṣyanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्