Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 kintu prēritābhyāṁ tēṣāṁ gātrēṣu karēṣvarpitēṣu satsu tē pavitram ātmānam prāpnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু প্ৰেৰিতাভ্যাং তেষাং গাত্ৰেষু কৰেষ্ৱৰ্পিতেষু সৎসু তে পৱিত্ৰম্ আত্মানম্ প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু প্রেরিতাভ্যাং তেষাং গাত্রেষু করেষ্ৱর্পিতেষু সৎসু তে পৱিত্রম্ আত্মানম্ প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ပြေရိတာဘျာံ တေၐာံ ဂါတြေၐု ကရေၐွရ္ပိတေၐု သတ္သု တေ ပဝိတြမ် အာတ္မာနမ် ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:17
15 अन्तरसन्दर्भाः  

mama kanyā mr̥taprāyābhūd atō bhavānētya tadārōgyāya tasyā gātrē hastam arpayatu tēnaiva sā jīviṣyati|


tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan|


tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan|


itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān;


tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|


yatō yuṣmākaṁ mama ca viśvāsēna vayam ubhayē yathā śāntiyuktā bhavāma iti kāraṇād


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|


atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|


anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्