Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্ত্ৱীশ্ৱৰস্য ৰাজ্যস্য যীশুখ্ৰীষ্টস্য নাম্নশ্চাখ্যানপ্ৰচাৰিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্ৰীপুৰুষোভযলোকা মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্ত্ৱীশ্ৱরস্য রাজ্যস্য যীশুখ্রীষ্টস্য নাম্নশ্চাখ্যানপ্রচারিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্রীপুরুষোভযলোকা মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တွီၑွရသျ ရာဇျသျ ယီၑုခြီၐ္ဋသျ နာမ္နၑ္စာချာနပြစာရိဏး ဖိလိပသျ ကထာယာံ ဝိၑွသျ တေၐာံ သ္တြီပုရုၐောဘယလောကာ မဇ္ဇိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:12
22 अन्तरसन्दर्भाः  

atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|


tadā yīśuruvāca, mr̥tā mr̥tān śmaśānē sthāpayantu kintu tvaṁ gatvēśvarīyarājyasya kathāṁ pracāraya|


catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|


aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|


tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ


yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|


nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||


striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|


anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan|


yasmāt puṇyaprāptyartham antaḥkaraṇēna viśvasitavyaṁ paritrāṇārthañca vadanēna svīkarttavyaṁ|


tathāpi prabhō rvidhinā pumāṁsaṁ vinā yōṣinna jāyatē yōṣitañca vinā pumān na jāyatē|


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्