Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্ৰাহীম একপুত্ৰে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকৰোৎ| তস্য ইস্হাকঃ পুত্ৰো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূৰ্ৱ্ৱপুৰুষা অজাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্রাহীম একপুত্রে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকরোৎ| তস্য ইস্হাকঃ পুত্রো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূর্ৱ্ৱপুরুষা অজাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပၑ္စာတ် သ တသ္မဲ တွက္ဆေဒသျ နိယမံ ဒတ္တဝါန်, အတ ဣသှာကနာမ္နိ ဣဗြာဟီမ ဧကပုတြေ ဇာတေ, အၐ္ဋမဒိနေ တသျ တွက္ဆေဒမ် အကရောတ်၊ တသျ ဣသှာကး ပုတြော ယာကူဗ်, တတသ္တသျ ယာကူဗော'သ္မာကံ ဒွါဒၑ ပူရွွပုရုၐာ အဇာယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:8
20 अन्तरसन्दर्भाः  

ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|


mūsā yuṣmabhyaṁ tvakchēdavidhiṁ pradadau sa mūsātō na jātaḥ kintu pitr̥puruṣēbhyō jātaḥ tēna viśrāmavārē'pi mānuṣāṇāṁ tvakchēdaṁ kurutha|


hē bhrātarō'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśānē sthāpitōbhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyatē|


sa viśvāsastasya tvakchēditvāvasthāyāṁ kim atvakchēditvāvasthāyāṁ kasmin samayē puṇyamiva gaṇitaḥ? tvakchēditvāvasthāyāṁ nahi kintvatvakchēditvāvasthāyāṁ|


hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|


ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti|


ataēvāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdr̥k mahān tad ālōcayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्