Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:55 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

55 kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 কিন্তু স্তিফানঃ পৱিত্ৰেণাত্মনা পূৰ্ণো ভূৎৱা গগণং প্ৰতি স্থিৰদৃষ্টিং কৃৎৱা ঈশ্ৱৰস্য দক্ষিণে দণ্ডাযমানং যীশুঞ্চ ৱিলোক্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 কিন্তু স্তিফানঃ পৱিত্রেণাত্মনা পূর্ণো ভূৎৱা গগণং প্রতি স্থিরদৃষ্টিং কৃৎৱা ঈশ্ৱরস্য দক্ষিণে দণ্ডাযমানং যীশুঞ্চ ৱিলোক্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ကိန္တု သ္တိဖာနး ပဝိတြေဏာတ္မနာ ပူရ္ဏော ဘူတွာ ဂဂဏံ ပြတိ သ္ထိရဒၖၐ္ဋိံ ကၖတွာ ဤၑွရသျ ဒက္ၐိဏေ ဒဏ္ဍာယမာနံ ယီၑုဉ္စ ဝိလောကျ ကထိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:55
27 अन्तरसन्दर्भाः  

atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|


yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|


yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ,


kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān


stiphānōे viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|


sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्