प्रेरिता 7:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script36 sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari36 स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script36 স চ মিসৰদেশে সূফ্নাম্নি সমুদ্ৰে চ পশ্চাৎ চৎৱাৰিংশদ্ৱৎসৰান্ যাৱৎ মহাপ্ৰান্তৰে নানাপ্ৰকাৰাণ্যদ্ভুতানি কৰ্ম্মাণি লক্ষণানি চ দৰ্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script36 স চ মিসরদেশে সূফ্নাম্নি সমুদ্রে চ পশ্চাৎ চৎৱারিংশদ্ৱৎসরান্ যাৱৎ মহাপ্রান্তরে নানাপ্রকারাণ্যদ্ভুতানি কর্ম্মাণি লক্ষণানি চ দর্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script36 သ စ မိသရဒေၑေ သူဖ္နာမ္နိ သမုဒြေ စ ပၑ္စာတ် စတွာရိံၑဒွတ္သရာန် ယာဝတ် မဟာပြာန္တရေ နာနာပြကာရာဏျဒ္ဘုတာနိ ကရ္မ္မာဏိ လက္ၐဏာနိ စ ဒရ္ၑယိတွာ တာန် ဗဟိး ကၖတွာ သမာနိနာယ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script36 sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya| अध्यायं द्रष्टव्यम् |
tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|