Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু ৱযং প্ৰাৰ্থনাযাং কথাপ্ৰচাৰকৰ্ম্মণি চ নিত্যপ্ৰৱৃত্তাঃ স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু ৱযং প্রার্থনাযাং কথাপ্রচারকর্ম্মণি চ নিত্যপ্রৱৃত্তাঃ স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ဝယံ ပြာရ္ထနာယာံ ကထာပြစာရကရ္မ္မဏိ စ နိတျပြဝၖတ္တား သ္ထာသျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:4
18 अन्तरसन्दर्भाः  

anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|


paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|


prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyōgaṁ prāpnōmi, ētadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivēdayāmi,


susaṁvādaghēṣaṇāt mama yaśō na jāyatē yatastadghōṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghōṣayēyaṁ tarhi māṁ dhik|


yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad


yuṣmākaṁ lāyadikēyāsthabhrātr̥ṇāñca kr̥tē yāvantō bhrātaraśca mama śārīrikamukhaṁ na dr̥ṣṭavantastēṣāṁ kr̥tē mama kiyān yatnō bhavati tad yuṣmān jñāpayitum icchāmi|


khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|


aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्