Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা মহাসভাস্থাঃ সৰ্ৱ্ৱে তং প্ৰতি স্থিৰাং দৃষ্টিং কৃৎৱা স্ৱৰ্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা মহাসভাস্থাঃ সর্ৱ্ৱে তং প্রতি স্থিরাং দৃষ্টিং কৃৎৱা স্ৱর্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ မဟာသဘာသ္ထား သရွွေ တံ ပြတိ သ္ထိရာံ ဒၖၐ္ဋိံ ကၖတွာ သွရ္ဂဒူတမုခသဒၖၑံ တသျ မုခမ် အပၑျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:15
9 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|


tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|


kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|


tatō yīśuḥ punastasya nayanayō rhastāvarpayitvā tasya nētrē unmīlayāmāsa; tasmāt sa svasthō bhūtvā spaṣṭarūpaṁ sarvvalōkān dadarśa|


tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?


vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्