Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:41 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

41 kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কিন্তু তস্য নামাৰ্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্ৰ তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কিন্তু তস্য নামার্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্র তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကိန္တု တသျ နာမာရ္ထံ ဝယံ လဇ္ဇာဘောဂသျ ယောဂျတွေန ဂဏိတာ ဣတျတြ တေ သာနန္ဒား သန္တး သဘာသ္ထာနာံ သာက္ၐာဒ် အဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:41
18 अन्तरसन्दर्भाः  

yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥ृtīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|


kintu tē mama nāmakāraṇād yuṣmān prati tādr̥śaṁ vyavahariṣyanti yatō yō māṁ prēritavān taṁ tē na jānanti|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|


iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


tasmāt khrīṣṭahētō rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalō'smi tadaiva sabalō bhavāmi|


yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,


yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


yatastē tasya nāmnā yātrāṁ vidhāya bhinnajātīyēbhyaḥ kimapi na gr̥hītavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्