Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:40 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

40 tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা তস্য মন্ত্ৰণাং স্ৱীকৃত্য তে প্ৰেৰিতান্ আহূয প্ৰহৃত্য যীশো ৰ্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসৰ্জন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা তস্য মন্ত্রণাং স্ৱীকৃত্য তে প্রেরিতান্ আহূয প্রহৃত্য যীশো র্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসর্জন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ တသျ မန္တြဏာံ သွီကၖတျ တေ ပြေရိတာန် အာဟူယ ပြဟၖတျ ယီၑော ရ္နာမ္နာ ကာမပိ ကထာံ ကထယိတုံ နိၐိဓျ ဝျသရ္ဇန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:40
13 अन्तरसन्दर्भाः  

nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|


tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē|


paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca;


kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|


atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|


anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|


yihūdīyairahaṁ pañcakr̥tva ūnacatvāriṁśatprahārairāhatastrirvētrāghātam ēkakr̥tvaḥ prastarāghātañca praptavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्