Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tayōr upadēśakaraṇē khrīṣṭasyōtthānam upalakṣya sarvvēṣāṁ mr̥tānām utthānaprastāvē ca vyagrāḥ santastāvupāgaman|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তযোৰ্ উপদেশকৰণে খ্ৰীষ্টস্যোত্থানম্ উপলক্ষ্য সৰ্ৱ্ৱেষাং মৃতানাম্ উত্থানপ্ৰস্তাৱে চ ৱ্যগ্ৰাঃ সন্তস্তাৱুপাগমন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তযোর্ উপদেশকরণে খ্রীষ্টস্যোত্থানম্ উপলক্ষ্য সর্ৱ্ৱেষাং মৃতানাম্ উত্থানপ্রস্তাৱে চ ৱ্যগ্রাঃ সন্তস্তাৱুপাগমন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တယောရ် ဥပဒေၑကရဏေ ခြီၐ္ဋသျောတ္ထာနမ် ဥပလက္ၐျ သရွွေၐာံ မၖတာနာမ် ဥတ္ထာနပြသ္တာဝေ စ ဝျဂြား သန္တသ္တာဝုပါဂမန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:2
18 अन्तरसन्दर्भाः  

kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|


kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|


tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|


bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


īśvarō mr̥tān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭē'sambhavaṁ kutō bhavēt?


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्