Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পিতৰযোহনৌ প্ৰত্যৱদতাম্ ঈশ্ৱৰস্যাজ্ঞাগ্ৰহণং ৱা যুষ্মাকম্ আজ্ঞাগ্ৰহণম্ এতযো ৰ্মধ্যে ঈশ্ৱৰস্য গোচৰে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পিতরযোহনৌ প্রত্যৱদতাম্ ঈশ্ৱরস্যাজ্ঞাগ্রহণং ৱা যুষ্মাকম্ আজ্ঞাগ্রহণম্ এতযো র্মধ্যে ঈশ্ৱরস্য গোচরে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပိတရယောဟနော် ပြတျဝဒတာမ် ဤၑွရသျာဇ္ဉာဂြဟဏံ ဝါ ယုၐ္မာကမ် အာဇ္ဉာဂြဟဏမ် ဧတယော ရ္မဓျေ ဤၑွရသျ ဂေါစရေ ကိံ ဝိဟိတံ? ယူယံ တသျ ဝိဝေစနာံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:19
30 अन्तरसन्दर्भाः  

tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|


yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|


sapakṣapātaṁ vicāramakr̥tvā nyāyyaṁ vicāraṁ kuruta|


tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|


anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|


tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|


ahaṁ yuṣmān vijñān matvā prabhāṣē mayā yat kathyatē tad yuṣmābhi rvivicyatāṁ|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|


yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati,


navajātō mūsāśca viśvāsāt trāीn māsān svapitr̥bhyām agōpyata yatastau svaśiśuṁ paramasundaraṁ dr̥ṣṭavantau rājājñāñca na śaṅkitavantau|


tarhi manaḥsu viśēṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्