Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tau mānavau prati kiṁ karttavyaṁ? tāvēkaṁ prasiddham āścaryyaṁ karmma kr̥tavantau tad yirūśālamnivāsināṁ sarvvēṣāṁ lōkānāṁ samīpē prākāśata tacca vayamapahnōtuṁ na śaknumaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তৌ মানৱৌ প্ৰতি কিং কৰ্ত্তৱ্যং? তাৱেকং প্ৰসিদ্ধম্ আশ্চৰ্য্যং কৰ্ম্ম কৃতৱন্তৌ তদ্ যিৰূশালম্নিৱাসিনাং সৰ্ৱ্ৱেষাং লোকানাং সমীপে প্ৰাকাশত তচ্চ ৱযমপহ্নোতুং ন শক্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তৌ মানৱৌ প্রতি কিং কর্ত্তৱ্যং? তাৱেকং প্রসিদ্ধম্ আশ্চর্য্যং কর্ম্ম কৃতৱন্তৌ তদ্ যিরূশালম্নিৱাসিনাং সর্ৱ্ৱেষাং লোকানাং সমীপে প্রাকাশত তচ্চ ৱযমপহ্নোতুং ন শক্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တော် မာနဝေါ် ပြတိ ကိံ ကရ္တ္တဝျံ? တာဝေကံ ပြသိဒ္ဓမ် အာၑ္စရျျံ ကရ္မ္မ ကၖတဝန္တော် တဒ် ယိရူၑာလမ္နိဝါသိနာံ သရွွေၐာံ လောကာနာံ သမီပေ ပြာကာၑတ တစ္စ ဝယမပဟ္နောတုံ န ၑက္နုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:16
10 अन्तरसन्दर्भाः  

tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha|


tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādr̥śaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


sa ētādr̥śam adbhutaṁ karmmakarōt tasya janaśrutē rlōkāstaṁ sākṣāt karttum āgacchan|


kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्