Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা পিতৰযোহনোৰেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চৰ্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা পিতরযোহনোরেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চর্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ပိတရယောဟနောရေတာဒၖၑီမ် အက္ၐေဘတာံ ဒၖၐ္ဋွာ တာဝဝိဒွါံသော် နီစလောကာဝိတိ ဗုဒ္ဓွာ အာၑ္စရျျမ် အမနျန္တ တော် စ ယီၑေား သင်္ဂိနော် ဇာတာဝိတိ ဇ္ဉာတုမ် အၑက္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:13
22 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


tadā tasmin bahirdvāraṁ gatē 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|


kṣaṇāt paraṁ tiṣṭhantō janā ētya pitaram avadan, tvamavaśyaṁ tēṣāmēka iti tvaduccāraṇamēva dyōtayati|


yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|


tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,


tatō yihūdīyā lōkā āścaryyaṁ jñātvākathayan ēṣā mānuṣō nādhītyā katham ētādr̥śō vidvānabhūt?


yē śāstraṁ na jānanti ta imē'dhamalōkāēva śāpagrastāḥ|


kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dr̥ṣṭvā tē kāmapyaparām āpattiṁ karttaṁ nāśaknun|


tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta|


hē paramēśvara adhunā tēṣāṁ tarjanaṁ garjanañca śr̥ṇu;


itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan|


ētasmād barṇabbāstaṁ gr̥hītvā prēritānāṁ samīpamānīya mārgamadhyē prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣōbhaḥ san dammēṣaknagarē yīśō rnāma prācārayat ētān sarvvavr̥ttāntān tān jñāpitavān|


tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabhō ryīśō rnāma prācārayat|


yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|


tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu sō'dhōmukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvarō vidyatē iti satyaṁ kathāmētāṁ kathayiṣyati|


īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्