Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ সৰ্ৱ্ৱে লোকাস্তং গমনাগমনে কুৰ্ৱ্ৱন্তম্ ঈশ্ৱৰং ধন্যং ৱদন্তঞ্চ ৱিলোক্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ সর্ৱ্ৱে লোকাস্তং গমনাগমনে কুর্ৱ্ৱন্তম্ ঈশ্ৱরং ধন্যং ৱদন্তঞ্চ ৱিলোক্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး သရွွေ လောကာသ္တံ ဂမနာဂမနေ ကုရွွန္တမ် ဤၑွရံ ဓနျံ ဝဒန္တဉ္စ ဝိလောကျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraM dhanyaM vadantanjca vilOkya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:9
5 अन्तरसन्दर्भाः  

ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|


tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan|


tau mānavau prati kiṁ karttavyaṁ? tāvēkaṁ prasiddham āścaryyaṁ karmma kr̥tavantau tad yirūśālamnivāsināṁ sarvvēṣāṁ lōkānāṁ samīpē prākāśata tacca vayamapahnōtuṁ na śaknumaḥ|


yadaghaṭata tad dr̥ṣṭā sarvvē lōkā īśvarasya guṇān anvavadan tasmāt lōkabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya tē punarapi tarjayitvā tāvatyajan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्