Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নেৱ সমযে মন্দিৰপ্ৰৱেশকানাং সমীপে ভিক্ষাৰণাৰ্থং যং জন্মখঞ্জমানুষং লোকা মন্দিৰস্য সুন্দৰনাম্নি দ্ৱাৰে প্ৰতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱাৰং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নেৱ সমযে মন্দিরপ্রৱেশকানাং সমীপে ভিক্ষারণার্থং যং জন্মখঞ্জমানুষং লোকা মন্দিরস্য সুন্দরনাম্নি দ্ৱারে প্রতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱারং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နေဝ သမယေ မန္ဒိရပြဝေၑကာနာံ သမီပေ ဘိက္ၐာရဏာရ္ထံ ယံ ဇန္မခဉ္ဇမာနုၐံ လောကာ မန္ဒိရသျ သုန္ဒရနာမ္နိ ဒွါရေ ပြတိဒိနမ် အသ္ထာပယန် တံ ဝဟန္တသ္တဒွါရံ အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:2
9 अन्तरसन्दर्भाः  

sarvvāṅgē kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavatō bhōjanapātrāt patitam ucchiṣṭaṁ bhōktuṁ vāñchan tasya dvārē patitvātiṣṭhat;


atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt


aparañca samīpavāsinō lōkā yē ca taṁ pūrvvamandham apaśyan tē bakttum ārabhanta yōndhalōkō vartmanyupaviśyābhikṣata sa ēvāyaṁ janaḥ kiṁ na bhavati?


hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|


kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat|


tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|


mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|


yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्