Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৃতীযযামৱেলাযাং সত্যাং প্ৰাৰ্থনাযাঃ সমযে পিতৰযোহনৌ সম্ভূয মন্দিৰং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৃতীযযামৱেলাযাং সত্যাং প্রার্থনাযাঃ সমযে পিতরযোহনৌ সম্ভূয মন্দিরং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တၖတီယယာမဝေလာယာံ သတျာံ ပြာရ္ထနာယား သမယေ ပိတရယောဟနော် သမ္ဘူယ မန္ဒိရံ ဂစ္ဆတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:1
27 अन्तरसन्दर्भाः  

anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|


paścāt sa pitaraṁ sivadiyasutau ca saṅginaḥ kr̥tvā gatavān, śōkākulō'tīva vyathitaśca babhūva|


tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,


taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati


ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|


yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|


tatō nirantaraṁ mandirē tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārēbhirē| iti||


tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|


ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|


tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|


tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|


ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|


itthaṁ śōmirōṇdēśīyalōkā īśvarasya kathām agr̥hlan iti vārttāṁ yirūśālamnagarasthaprēritāḥ prāpya pitaraṁ yōhanañca tēṣāṁ nikaṭē prēṣitavantaḥ|


atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्