Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সৰ্পম্ অৱলম্বমানং দৃষ্ট্ৱা পৰস্পৰম্ উক্তৱন্ত এষ জনোঽৱশ্যং নৰহা ভৱিষ্যতি, যতো যদ্যপি জলধে ৰক্ষাং প্ৰাপ্তৱান্ তথাপি প্ৰতিফলদাযক এনং জীৱিতুং ন দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সর্পম্ অৱলম্বমানং দৃষ্ট্ৱা পরস্পরম্ উক্তৱন্ত এষ জনোঽৱশ্যং নরহা ভৱিষ্যতি, যতো যদ্যপি জলধে রক্ষাং প্রাপ্তৱান্ তথাপি প্রতিফলদাযক এনং জীৱিতুং ন দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ'သဘျလောကာသ္တသျ ဟသ္တေ သရ္ပမ် အဝလမ္ဗမာနံ ဒၖၐ္ဋွာ ပရသ္ပရမ် ဥက္တဝန္တ ဧၐ ဇနော'ဝၑျံ နရဟာ ဘဝိၐျတိ, ယတော ယဒျပိ ဇလဓေ ရက္ၐာံ ပြာပ္တဝါန် တထာပိ ပြတိဖလဒါယက ဧနံ ဇီဝိတုံ န ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:4
20 अन्तरसन्दर्भाः  

tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē|


tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|


tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?


aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?


sapakṣapātaṁ vicāramakr̥tvā nyāyyaṁ vicāraṁ kuruta|


asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|


kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|


kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्