Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতৎকাৰণাৎ তেষাং পৰস্পৰম্ অনৈক্যাৎ সৰ্ৱ্ৱে চলিতৱন্তঃ; তথাপি পৌল এতাং কথামেকাং কথিতৱান্ পৱিত্ৰ আত্মা যিশযিযস্য ভৱিষ্যদ্ৱক্তু ৰ্ৱদনাদ্ অস্মাকং পিতৃপুৰুষেভ্য এতাং কথাং ভদ্ৰং কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতৎকারণাৎ তেষাং পরস্পরম্ অনৈক্যাৎ সর্ৱ্ৱে চলিতৱন্তঃ; তথাপি পৌল এতাং কথামেকাং কথিতৱান্ পৱিত্র আত্মা যিশযিযস্য ভৱিষ্যদ্ৱক্তু র্ৱদনাদ্ অস্মাকং পিতৃপুরুষেভ্য এতাং কথাং ভদ্রং কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတတ္ကာရဏာတ် တေၐာံ ပရသ္ပရမ် အနဲကျာတ် သရွွေ စလိတဝန္တး; တထာပိ ပေါ်လ ဧတာံ ကထာမေကာံ ကထိတဝါန် ပဝိတြ အာတ္မာ ယိၑယိယသျ ဘဝိၐျဒွက္တု ရွဒနာဒ် အသ္မာကံ ပိတၖပုရုၐေဘျ ဧတာံ ကထာံ ဘဒြံ ကထယာမာသ, ယထာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:25
8 अन्तरसन्दर्भाः  

rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|


tataḥ sa pratyuvāca kapaṭinō yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairētē sammanyanatē sadaiva māṁ| kintu mattō viprakarṣē santi tēṣāṁ manāṁsi ca|


kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;


"upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|


ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|


ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila|


atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|


yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्