Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তৈস্তদৰ্থম্ একস্মিন্ দিনে নিৰূপিতে তস্মিন্ দিনে বহৱ একত্ৰ মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্ৰাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্ৰন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱৰস্য ৰাজ্যে প্ৰমাণং দৎৱা তেষাং প্ৰৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তৈস্তদর্থম্ একস্মিন্ দিনে নিরূপিতে তস্মিন্ দিনে বহৱ একত্র মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্রাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্রন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্রন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱরস্য রাজ্যে প্রমাণং দৎৱা তেষাং প্রৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဲသ္တဒရ္ထမ် ဧကသ္မိန် ဒိနေ နိရူပိတေ တသ္မိန် ဒိနေ ဗဟဝ ဧကတြ မိလိတွာ ပေါ်လသျ ဝါသဂၖဟမ် အာဂစ္ဆန် တသ္မာတ် ပေါ်လ အာ ပြာတးကာလာတ် သန္ဓျာကာလံ ယာဝန် မူသာဝျဝသ္ထာဂြန္ထာဒ် ဘဝိၐျဒွါဒိနာံ ဂြန္ထေဘျၑ္စ ယီၑေား ကထာမ် ဥတ္ထာပျ ဤၑွရသျ ရာဇျေ ပြမာဏံ ဒတွာ တေၐာံ ပြဝၖတ္တိံ ဇနယိတုံ စေၐ္ဋိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:23
19 अन्तरसन्दर्भाः  

dr̥ṣṭāntaṁ vinā kāmapi kathāṁ tēbhyō na kathitavān paścān nirjanē sa śiṣyān sarvvadr̥ṣṭāntārthaṁ bōdhitavān|


tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|


phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|


paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|


paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|


rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


kintu hē āgripparāja īśvarō'smākaṁ pūrvvapuruṣāṇāṁ nikaṭē yad aṅgīkr̥tavān tasya pratyāśāhētōraham idānīṁ vicārasthānē daṇḍāyamānōsmi|


nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||


tataḥ philipastatprakaraṇam ārabhya yīśōrupākhyānaṁ tasyāgrē prāstaut|


priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|


tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्