Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 atō vinayēे'haṁ bhakṣyaṁ bhujyatāṁ tatō yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ kēśaikōpi na naṁkṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিৰসঃ কেশৈকোপি ন নংক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিরসঃ কেশৈকোপি ন নংক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အတော ဝိနယေे'ဟံ ဘက္ၐျံ ဘုဇျတာံ တတော ယုၐ္မာကံ မင်္ဂလံ ဘဝိၐျတိ, ယုၐ္မာကံ ကသျစိဇ္ဇနသျ ၑိရသး ကေၑဲကောပိ န နံက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaM maggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kEzaikOpi na naMkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:34
10 अन्तरसन्दर्भाः  

yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|


tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|


yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|


kintu yuṣmākaṁ śiraḥkēśaikōpi na vinaṁkṣyati,


prabhātasamayē paulaḥ sarvvān janān bhōjanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apēkṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|


khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|


aparaṁ tavōdarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kēvalaṁ tōyaṁ na pivan kiñcin madyaṁ piva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्