Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 parasmin divasē 'smābhiḥ sīdōnnagarē pōtē lāgitē tatra yūliyaḥ sēnāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পৰস্মিন্ দিৱসে ঽস্মাভিঃ সীদোন্নগৰে পোতে লাগিতে তত্ৰ যূলিযঃ সেনাপতিঃ পৌলং প্ৰতি সৌজন্যং প্ৰদৰ্থ্য সান্ত্ৱনাৰ্থং বন্ধুবান্ধৱান্ উপযাতুম্ অনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পরস্মিন্ দিৱসে ঽস্মাভিঃ সীদোন্নগরে পোতে লাগিতে তত্র যূলিযঃ সেনাপতিঃ পৌলং প্রতি সৌজন্যং প্রদর্থ্য সান্ত্ৱনার্থং বন্ধুবান্ধৱান্ উপযাতুম্ অনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပရသ္မိန် ဒိဝသေ 'သ္မာဘိး သီဒေါန္နဂရေ ပေါတေ လာဂိတေ တတြ ယူလိယး သေနာပတိး ပေါ်လံ ပြတိ သော်ဇနျံ ပြဒရ္ထျ သာန္တွနာရ္ထံ ဗန္ဓုဗာန္ဓဝါန် ဥပယာတုမ် အနုဇဇ္ဉော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:3
12 अन्तरसन्दर्भाः  

hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|


hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|


anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|


jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|


kintu śatasēnāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kr̥tvā tān taccēṣṭāyā nivartya ityādiṣṭavān, yē bāhutaraṇaṁ jānanti tē'grē prōllampya samudrē patitvā bāhubhistīrttvā kūlaṁ yāntu|


asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्