Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 tatō bahudināni yāvat sūryyanakṣatrādīni samācchannāni tatō 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততো বহুদিনানি যাৱৎ সূৰ্য্যনক্ষত্ৰাদীনি সমাচ্ছন্নানি ততো ঽতীৱ ৱাত্যাগমাদ্ অস্মাকং প্ৰাণৰক্ষাযাঃ কাপি প্ৰত্যাশা নাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততো বহুদিনানি যাৱৎ সূর্য্যনক্ষত্রাদীনি সমাচ্ছন্নানি ততো ঽতীৱ ৱাত্যাগমাদ্ অস্মাকং প্রাণরক্ষাযাঃ কাপি প্রত্যাশা নাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတော ဗဟုဒိနာနိ ယာဝတ် သူရျျနက္ၐတြာဒီနိ သမာစ္ဆန္နာနိ တတော 'တီဝ ဝါတျာဂမာဒ် အသ္မာကံ ပြာဏရက္ၐာယား ကာပိ ပြတျာၑာ နာတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatO bahudinAni yAvat sUryyanakSatrAdIni samAcchannAni tatO 'tIva vAtyAgamAd asmAkaM prANarakSAyAH kApi pratyAzA nAtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:20
15 अन्तरसन्दर्भाः  

aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|


tr̥tīyadivasē vayaṁ svahastaiḥ pōtasajjanadravyāṇi nikṣiptavantaḥ|


bahudinēṣu lōkairanāhārēṇa yāpitēṣu sarvvēṣāṁ sākṣat paulastiṣṭhan akathayat, hē mahēcchāḥ krītyupadvīpāt pōtaṁ na mōcayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kr̥tē yuṣmākam ēṣā vipad ēṣō'pacayaśca nāghaṭiṣyētām|


vāratrayaṁ pōtabhañjanēna kliṣṭō'ham agādhasalilē dinamēkaṁ rātrimēkāñca yāpitavān|


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्