Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 vayam ādrāmuttīyaṁ pōtamēkam āruhya āśiyādēśasya taṭasamīpēna yātuṁ matiṁ kr̥tvā laṅgaram utthāpya pōtam amōcayāma; mākidaniyādēśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid janō'smābhiḥ sārddham āsīt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱযম্ আদ্ৰামুত্তীযং পোতমেকম্ আৰুহ্য আশিযাদেশস্য তটসমীপেন যাতুং মতিং কৃৎৱা লঙ্গৰম্ উত্থাপ্য পোতম্ অমোচযাম; মাকিদনিযাদেশস্থথিষলনীকীনিৱাস্যাৰিস্তাৰ্খনামা কশ্চিদ্ জনোঽস্মাভিঃ সাৰ্দ্ধম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱযম্ আদ্রামুত্তীযং পোতমেকম্ আরুহ্য আশিযাদেশস্য তটসমীপেন যাতুং মতিং কৃৎৱা লঙ্গরম্ উত্থাপ্য পোতম্ অমোচযাম; মাকিদনিযাদেশস্থথিষলনীকীনিৱাস্যারিস্তার্খনামা কশ্চিদ্ জনোঽস্মাভিঃ সার্দ্ধম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝယမ် အာဒြာမုတ္တီယံ ပေါတမေကမ် အာရုဟျ အာၑိယာဒေၑသျ တဋသမီပေန ယာတုံ မတိံ ကၖတွာ လင်္ဂရမ် ဥတ္ထာပျ ပေါတမ် အမောစယာမ; မာကိဒနိယာဒေၑသ္ထထိၐလနီကီနိဝါသျာရိသ္တာရ္ခနာမာ ကၑ္စိဒ် ဇနော'သ္မာဘိး သာရ္ဒ္ဓမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:2
17 अन्तरसन्दर्भाः  

anantaraṁ ēkadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tatastē jagmuḥ|


sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|


paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau|


bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|


tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|


pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-


tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi|


tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|


tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|


asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|


asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|


mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्