Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tata āgrippaḥ paulam abhihitavān tvaṁ pravr̥ttiṁ janayitvā prāyēṇa māmapi khrīṣṭīyaṁ karōṣi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তত আগ্ৰিপ্পঃ পৌলম্ অভিহিতৱান্ ৎৱং প্ৰৱৃত্তিং জনযিৎৱা প্ৰাযেণ মামপি খ্ৰীষ্টীযং কৰোষি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তত আগ্রিপ্পঃ পৌলম্ অভিহিতৱান্ ৎৱং প্রৱৃত্তিং জনযিৎৱা প্রাযেণ মামপি খ্রীষ্টীযং করোষি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတ အာဂြိပ္ပး ပေါ်လမ် အဘိဟိတဝါန် တွံ ပြဝၖတ္တိံ ဇနယိတွာ ပြာယေဏ မာမပိ ခြီၐ္ဋီယံ ကရောၐိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:28
11 अन्तरसन्दर्भाः  

yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē|


yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|


tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


hē āgripparāja bhavān kiṁ bhaviṣyadvādigaṇōktāni vākyāni pratyēti? bhavān pratyēti tadahaṁ jānāmi|


tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅktē tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्