Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তৰমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিৰস্য কৈসৰস্য ৱা প্ৰতিকূলং কিমপি কৰ্ম্ম নাহং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তরমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিরস্য কৈসরস্য ৱা প্রতিকূলং কিমপি কর্ম্ম নাহং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ပေါ်လး သွသ္မိန် ဥတ္တရမိဒမ် ဥဒိတဝါန်, ယိဟူဒီယာနာံ ဝျဝသ္ထာယာ မန္ဒိရသျ ကဲသရသျ ဝါ ပြတိကူလံ ကိမပိ ကရ္မ္မ နာဟံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:8
13 अन्तरसन्दर्भाः  

sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|


kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi;


tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|


dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|


tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्