Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 দশদিৱসেভ্যোঽধিকং ৱিলম্ব্য ফীষ্টস্তস্মাৎ কৈসৰিযানগৰং গৎৱা পৰস্মিন্ দিৱসে ৱিচাৰাসন উপদিশ্য পৌলম্ আনেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 দশদিৱসেভ্যোঽধিকং ৱিলম্ব্য ফীষ্টস্তস্মাৎ কৈসরিযানগরং গৎৱা পরস্মিন্ দিৱসে ৱিচারাসন উপদিশ্য পৌলম্ আনেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဒၑဒိဝသေဘျော'ဓိကံ ဝိလမ္ဗျ ဖီၐ္ဋသ္တသ္မာတ် ကဲသရိယာနဂရံ ဂတွာ ပရသ္မိန် ဒိဝသေ ဝိစာရာသန ဥပဒိၑျ ပေါ်လမ် အာနေတုမ် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:6
11 अन्तरसन्दर्भाः  

aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|


ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|


anantaraṁ phīṣṭō nijarājyam āgatya dinatrayāt paraṁ kaisariyātō yirūśālamnagaram āgamat|


tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|


tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam|


yataḥ pathimadhyē gōpanēna paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|


tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ yē śaknuvanti tē mayā saha tatra gatvā tamapavadantu sa ētāṁ kathāṁ kathitavān|


philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān|


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्