Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু শ্ৰীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নিৰ্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচাৰে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্ৰাপ্নোমি তদৰ্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্ৰিপ্পৰাজ ভৱতঃ সমক্ষম্ এতম্ আনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু শ্রীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নির্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচারে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্রাপ্নোমি তদর্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্রিপ্পরাজ ভৱতঃ সমক্ষম্ এতম্ আনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ၑြီယုက္တသျ သမီပမ် ဧတသ္မိန် ကိံ လေခနီယမ် ဣတျသျ ကသျစိန် နိရ္ဏယသျ န ဇာတတွာဒ် ဧတသျ ဝိစာရေ သတိ ယထာဟံ လေခိတုံ ကိဉ္စန နိၑ္စိတံ ပြာပ္နောမိ တဒရ္ထံ ယုၐ္မာကံ သမက္ၐံ ဝိၑေၐတော ဟေ အာဂြိပ္ပရာဇ ဘဝတး သမက္ၐမ် ဧတမ် အာနယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:26
4 अन्तरसन्दर्भाः  

puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|


kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|


yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्