Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্ত্ৱেষ জনঃ প্ৰাণনাশৰ্হং কিমপি কৰ্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহাৰাজস্য সন্নিধৌ ৱিচাৰিতো ভৱিতুং প্ৰাৰ্থযত তস্মাৎ তস্য সমীপং তং প্ৰেষযিতুং মতিমকৰৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্ত্ৱেষ জনঃ প্রাণনাশর্হং কিমপি কর্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহারাজস্য সন্নিধৌ ৱিচারিতো ভৱিতুং প্রার্থযত তস্মাৎ তস্য সমীপং তং প্রেষযিতুং মতিমকরৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တွေၐ ဇနး ပြာဏနာၑရှံ ကိမပိ ကရ္မ္မ န ကၖတဝါန် ဣတျဇာနာံ တထာပိ သ မဟာရာဇသျ သန္နိဓော် ဝိစာရိတော ဘဝိတုံ ပြာရ္ထယတ တသ္မာတ် တသျ သမီပံ တံ ပြေၐယိတုံ မတိမကရဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:25
11 अन्तरसन्दर्भाः  

rājyaviparyyayakārakōyam ityuktvā manuṣyamēnaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kr̥tvāpi prōktāpavādānurūpēṇāsya kōpyaparādhaḥ sapramāṇō na jātaḥ,


tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān|


tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi|


tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|


tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|


kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|


gōpanē parasparaṁ vivicya kathitavanta ēṣa janō bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarōt|


jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|


rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्