Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা পৌলো মহাৰাজস্য নিকটে ৱিচাৰিতো ভৱিতুং প্ৰাৰ্থযত, তস্মাদ্ যাৱৎকালং তং কৈসৰস্য সমীপং প্ৰেষযিতুং ন শক্নোমি তাৱৎকালং তমত্ৰ স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা পৌলো মহারাজস্য নিকটে ৱিচারিতো ভৱিতুং প্রার্থযত, তস্মাদ্ যাৱৎকালং তং কৈসরস্য সমীপং প্রেষযিতুং ন শক্নোমি তাৱৎকালং তমত্র স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ပေါ်လော မဟာရာဇသျ နိကဋေ ဝိစာရိတော ဘဝိတုံ ပြာရ္ထယတ, တသ္မာဒ် ယာဝတ္ကာလံ တံ ကဲသရသျ သမီပံ ပြေၐယိတုံ န ၑက္နောမိ တာဝတ္ကာလံ တမတြ သ္ထာပယိတုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:21
7 अन्तरसन्दर्भाः  

ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|


aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|


tata āgrippaḥ phīṣṭam avadat, yadyēṣa mānuṣaḥ kaisarasya nikaṭē vicāritō bhavituṁ na prārthayiṣyat tarhi muktō bhavitum aśakṣyat|


kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|


mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्