Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 স্ৱেষাং মতে তথা পৌলো যং সজীৱং ৱদতি তস্মিন্ যীশুনামনি মৃতজনে চ তস্য ৱিৰুদ্ধং কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 স্ৱেষাং মতে তথা পৌলো যং সজীৱং ৱদতি তস্মিন্ যীশুনামনি মৃতজনে চ তস্য ৱিরুদ্ধং কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သွေၐာံ မတေ တထာ ပေါ်လော ယံ သဇီဝံ ဝဒတိ တသ္မိန် ယီၑုနာမနိ မၖတဇနေ စ တသျ ဝိရုဒ္ဓံ ကထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:19
14 अन्तरसन्दर्भाः  

tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|


tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|


tadanantaraṁ tasyāpavādakā upasthāya yādr̥śam ahaṁ cintitavān tādr̥śaṁ kañcana mahāpavādaṁ nōtthāpya


paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|


yatō yihūdīyalōkānāṁ madhyē yā yā rītiḥ sūkṣmavicārāśca santi tēṣu bhavān vijñatamaḥ; ataēva prārthayē dhairyyamavalambya mama nivēdanaṁ śr̥ṇōtu|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्